Vedsaar Shiv Stotram

~ वेदसारशिवस्तोत्रम् ~

(श्री शंकराचार्यकृतम्)

 

पशूनांपतिं पापनाशं परेशं

गजेन्द्रस्यकृत्तिं वसानं वरेण्यम् ।

जटाजूटमध्ये स्फुरद्गाङ्गवारिं

महादेवमेकं स्मरामि स्मरामि ॥ १ ॥

 

महेशं सुरेशं सुरारातिनाशं

विभुं विश्वनाथं विभूत्यङ्गभूषम् ।

विरूपाक्षमिन्द्वर्कवह्नित्रिनेतं

सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥ २ ॥

 

 

गिरीशं गणेशं गले नीलवर्णं

गवेन्द्राधिरूढं गुणातीतरूपम् ।

भवं भास्वरं भस्मना भूषितांगं

भवानीकलत्रं भजे पञ्चवक्त्रम् ॥ ३ ॥

 

 

शिवाकान्त शंभो शशाङ्कार्धमौले

महेशान शूलिन् जटाजूटधारिन् ।

त्वमेको जगद्व्यापको विश्वरूपः

प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४ ॥

 

 

परात्मानमेकं जगद्बीजमाद्यं

निरीहं निराकारमोङ्कारवेद्यम् ।

यतो जायते पाल्यते येन विश्वं

तमीशं भजे लीयते यत्र विश्वम् ॥ ५ ॥

 

 

न भूमिर्न चापो न वह्निर्न वायु:

न चाकाशमास्ते न तन्द्रा न निद्रा ।

न चोष्णं न शीतं न देशो न वेषो

न यस्यास्तिमूर्तिः त्रिमूर्तिं तमीडे ॥ ६ ॥

 

 

अजं शाश्वतं कारणं कारणानां

शिवं केवलं भासकं भासकानाम् ।

तुरीयं तमःपारमाद्यन्तहीनं

प्रपद्ये परं पावनं द्वैतहीनम् ॥ ७ ॥

 

 

नमस्ते नमस्ते विभो विश्वमूर्ते

नमस्ते नमस्ते चिदानन्दमूर्ते ।

नमस्ते नमस्ते तपोयोगगम्य

नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ ८ ॥

 

 

प्रभो शूलपाणे विभो विश्वनाथ

महादेव शंभो महेश त्रिनेत्र ।

शिवाकान्त शान्त स्मरारे पुरारे

त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥ ९ ॥

 

 

शम्भो मह्व्श करुणामय शूलपाणे

गौरीपत्व् पशुपते पशुपाशनाशिन् ।

काशीपते करुणया जगदेतदेक-

स्त्वं हंसि पासि विदधासि महेश्वरोऽसि ॥ १० ॥

 

 

त्वत्तो जगत् भवति देव भव स्मरारे

त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।

त्वय्येव गच्छति लयं जगदेतदीश

लिङ्गात्मके हर चराचरविश्वरूपिन् ॥ ११ ॥