Bhagwan Purushottam Ki Stuti

भगवान  पुरुषोत्तम की स्तुति

 

वन्दे विष्णु गुणातीत गोविन्दमेकक्षरं |
अव्यक्तमव्ययं व्यक्तं गोवेष विधि यनं || १||
किशोरवयसम शान्तं गोपीकान्तं मनोहरं |
नवीननीरदश्यामं कोटिकंदर्प सुन्दरं || २||
वृन्दावनवनभ्यन्ते रास मंडल संस्थितं |
लसत्पीतपटं साम्यं त्रिभंगललिताकृतिम || ३||
रामेश्वरं रसवासं रासोल्लास समुत्सुकम |
द्विभुजं मुरजहस्तं पीतवाससमचसुतं || ४||
इत्येव मुक्त्वा तम तन्वा रत्न सिंहासने वरे |
पार्षदे: सत्कृतो विष्णुः स उवाच स उवाच तदाज्ञया ||5||

श्री नारायण उवाचः
इति विष्णुकृतं स्तोत्रं प्रातरुत्था यः पठेत |
पापानि तस्य तश्यन्ति दुः स्वप्नः सत्फल्प्रदः ||6||
भक्तिर्भवति गोविन्दे पुत्रपौत्रविवर्धिनी |
अकीर्ति क्षयमप्नोति सत्किर्निवर्धते चिरम ||7||

नारायण गरुड वाहज् अबब्जनामि
हो नाथ पूर्ण पुरुषोत्तम सर्वव्यापी
है आशा स्वामी धरे दीनदास सेवा
अहोनिश ईश जगदीश नमामि देवा
ॐ नमो भगवते वासुदेवाय नमः