Mahishasurmardini stotram

महिषासुरमर्दिनी स्तोत्रम्। अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्द नुते गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि शक्ति रूपेना जिष्णुनुते। भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१॥ सुरवर वर्षिणि...

Maha Mrityunjay Stotram

॥ महामृत्युञ्जयस्तोत्रम् ॥ श्रीगणेशाय नमः । ॐ अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्री मार्कण्डेय ऋषिः, अनुष्टुप्छन्दः, श्रीमृत्युञ्जयो देवता, गौरी शक्तिः, मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थं जपे विनोयोगः । ध्यानम् चन्द्रार्काग्निविलोचनं...

Shiv Aparadhkshamapan Stotram

शिव अपराध क्षमापन स्तोत्रं –    आदौ कर्मप्रसङ्गात् कलयति कलुषं मातृकुक्षौ स्थितं मां विणमूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः । यधयद्वै तत्र दुखं व्य्थयति नितरां शक्यते केन वक्तुं क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥ १॥   बाल्ये...

Rameshwaram Stotram

नमामि शम्भो नमामि शम्भो |  नमामि शम्भो नमामि शम्भोनमामि शम्भुं पुरुषं पुराणं नमामि सर्वज्ञमपारभावम् । नमामि रुद्रं प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि ॥१॥ नमामि देवं परमव्ययंतं उमापतिं लोकगुरुं नमामि । नमामि दारिद्रविदारणं तं नमामि रोगापहरं नमामि ॥२॥ नमामि...

Shri Krushna Manas Pooja Stotram

” श्रीकृष्णमानसपूजास्तोत्रम् “श्रीशंकराचार्यविरचितम्हृदंभोजे कृष्णस्सजलजलदश्यामलतनुः सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् । शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥ पयांभोधेर्द्वीपात् ममहृदयमायाहि...

Shri Guru Stotram

श्री गुरु स्तोत्रम्|| श्री महादेव्युवाच ||गुरुर्मन्त्रस्य देवस्य धर्मस्य तस्य एव वा |विशेषस्तु महादेव ! तद् वदस्व दयानिधे ||श्री महादेवी (पार्वती) ने कहा : हे दयानिधि शंभु ! गुरुमंत्र के देवता अर्थात् श्री गुरुदेव एवं उनका आचारादि धर्म क्या है – इस बारे में...

Shri Ram Raksha Stotram .

 श्रीगणेशाय नमः   अस्य श्रीरामरक्षास्तोत्रमंत्रस्य ।   बुधकौशिकऋषिः ।   श्रीसीतारामचन्द्रो देवता । अनुष्टुप् छन्दः । सीता शक्तिः । श्रीमद्धनुमान् कीलकम् । श्रीरामचंद्रप्रीत्यर्थे जपेविनियोगः ।   अथ ध्यानम् । ध्यायेदाजानबाहुं धृतशरधनुषंबद्धपद्मासनस्थम् । पीतं वासो...

Shri Guru Stotram

श्री गुरु स्तोत्रम्|| श्री महादेव्युवाच ||गुरुर्मन्त्रस्य देवस्य धर्मस्य तस्य एव वा |विशेषस्तु महादेव ! तद् वदस्व दयानिधे ||श्री महादेवी (पार्वती) ने कहा : हे दयानिधि शंभु ! गुरुमंत्र के देवता अर्थात् श्री गुरुदेव एवं उनका आचारादि धर्म क्या है – इस बारे में...

Guru Paduka Stotram

आदि शंकराचार्य भगवत पाद विरचितं – अनंत संसार समुद्र तार नौकायिताभ्यां गुरुभक्तिदाभ्यां। वैराग्य साम्राज्यद पूजनाभ्यां नमो नमः श्री गुरु पादुकाभ्यां॥१॥ Save कवित्व वाराशि निशाकराभ्यां दौर्भाग्यदावांबुदमालिक्याभ्यां। दूरीकृतानम्र विपत्तिताभ्यां नमो नमः श्री गुरु...

Shri Radha Kripa Kataksh Stotram

॥ श्री राधा कृपा कटाक्ष स्त्रोत्र ॥मुनीन्दवृन्दवन्दिते त्रिलोकशोकहारिणी, प्रसन्नवक्त्रपंकजे निकंजभूविलासिनी।व्रजेन्दभानुनन्दिनी व्रजेन्द सूनुसंगते, कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्॥ (१) अशोकवृक्ष वल्लरी वितानमण्डपस्थिते, प्रवालज्वालपल्लव प्रभारूणाङि्घ्...