Maha Mrityunjay Stotram

॥ महामृत्युञ्जयस्तोत्रम् ॥ श्रीगणेशाय नमः । ॐ अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्री मार्कण्डेय ऋषिः, अनुष्टुप्छन्दः, श्रीमृत्युञ्जयो देवता, गौरी शक्तिः, मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थं जपे विनोयोगः । ध्यानम् चन्द्रार्काग्निविलोचनं...

Shiv Aparadhkshamapan Stotram

शिव अपराध क्षमापन स्तोत्रं –    आदौ कर्मप्रसङ्गात् कलयति कलुषं मातृकुक्षौ स्थितं मां विणमूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः । यधयद्वै तत्र दुखं व्य्थयति नितरां शक्यते केन वक्तुं क्षन्तव्यो मे अपराध: शिव शिव शिव भो श्री महादेव शम्भो ॥ १॥   बाल्ये...

Rameshwaram Stotram

नमामि शम्भो नमामि शम्भो |  नमामि शम्भो नमामि शम्भोनमामि शम्भुं पुरुषं पुराणं नमामि सर्वज्ञमपारभावम् । नमामि रुद्रं प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि ॥१॥ नमामि देवं परमव्ययंतं उमापतिं लोकगुरुं नमामि । नमामि दारिद्रविदारणं तं नमामि रोगापहरं नमामि ॥२॥ नमामि...

Shri Krushna Manas Pooja Stotram

” श्रीकृष्णमानसपूजास्तोत्रम् “श्रीशंकराचार्यविरचितम्हृदंभोजे कृष्णस्सजलजलदश्यामलतनुः सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् । शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥ पयांभोधेर्द्वीपात् ममहृदयमायाहि...

Shri Guru Stotram

श्री गुरु स्तोत्रम्|| श्री महादेव्युवाच ||गुरुर्मन्त्रस्य देवस्य धर्मस्य तस्य एव वा |विशेषस्तु महादेव ! तद् वदस्व दयानिधे ||श्री महादेवी (पार्वती) ने कहा : हे दयानिधि शंभु ! गुरुमंत्र के देवता अर्थात् श्री गुरुदेव एवं उनका आचारादि धर्म क्या है – इस बारे में...

Shri Ram Raksha Stotram .

 श्रीगणेशाय नमः   अस्य श्रीरामरक्षास्तोत्रमंत्रस्य ।   बुधकौशिकऋषिः ।   श्रीसीतारामचन्द्रो देवता । अनुष्टुप् छन्दः । सीता शक्तिः । श्रीमद्धनुमान् कीलकम् । श्रीरामचंद्रप्रीत्यर्थे जपेविनियोगः ।   अथ ध्यानम् । ध्यायेदाजानबाहुं धृतशरधनुषंबद्धपद्मासनस्थम् । पीतं वासो...

Shri Guru Stotram

श्री गुरु स्तोत्रम्|| श्री महादेव्युवाच ||गुरुर्मन्त्रस्य देवस्य धर्मस्य तस्य एव वा |विशेषस्तु महादेव ! तद् वदस्व दयानिधे ||श्री महादेवी (पार्वती) ने कहा : हे दयानिधि शंभु ! गुरुमंत्र के देवता अर्थात् श्री गुरुदेव एवं उनका आचारादि धर्म क्या है – इस बारे में...

Guru Paduka Stotram

आदि शंकराचार्य भगवत पाद विरचितं – अनंत संसार समुद्र तार नौकायिताभ्यां गुरुभक्तिदाभ्यां। वैराग्य साम्राज्यद पूजनाभ्यां नमो नमः श्री गुरु पादुकाभ्यां॥१॥ Save कवित्व वाराशि निशाकराभ्यां दौर्भाग्यदावांबुदमालिक्याभ्यां। दूरीकृतानम्र विपत्तिताभ्यां नमो नमः श्री गुरु...

Shri Radha Kripa Kataksh Stotram

॥ श्री राधा कृपा कटाक्ष स्त्रोत्र ॥मुनीन्दवृन्दवन्दिते त्रिलोकशोकहारिणी, प्रसन्नवक्त्रपंकजे निकंजभूविलासिनी।व्रजेन्दभानुनन्दिनी व्रजेन्द सूनुसंगते, कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम्॥ (१) अशोकवृक्ष वल्लरी वितानमण्डपस्थिते, प्रवालज्वालपल्लव प्रभारूणाङि्घ्...

Shiv Pratah Samran Stotram

ॐ अथ शिवप्रातःस्मरणस्तोत्रम् – प्रातः स्मरामि भवभीतिहरं सुरेशंगङ्गाधरं वृषभवाहनमम्बिकेशम् |खट्ट्वङ्गशूलवरदाभयहस्तमीशंसंसाररोगहरमौषधमद्वितीयम् ||१|| प्रातर्नमामि गिरिशं गिरिजार्धदेहंसर्गस्थितिप्रलयकारणमादिदेवम् |विश्वेश्वरं...